Declension table of ?rucidhāman

Deva

MasculineSingularDualPlural
Nominativerucidhāmā rucidhāmānau rucidhāmānaḥ
Vocativerucidhāman rucidhāmānau rucidhāmānaḥ
Accusativerucidhāmānam rucidhāmānau rucidhāmnaḥ
Instrumentalrucidhāmnā rucidhāmabhyām rucidhāmabhiḥ
Dativerucidhāmne rucidhāmabhyām rucidhāmabhyaḥ
Ablativerucidhāmnaḥ rucidhāmabhyām rucidhāmabhyaḥ
Genitiverucidhāmnaḥ rucidhāmnoḥ rucidhāmnām
Locativerucidhāmni rucidhāmani rucidhāmnoḥ rucidhāmasu

Compound rucidhāma -

Adverb -rucidhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria