Declension table of ?ruciṭa

Deva

MasculineSingularDualPlural
Nominativeruciṭaḥ ruciṭau ruciṭāḥ
Vocativeruciṭa ruciṭau ruciṭāḥ
Accusativeruciṭam ruciṭau ruciṭān
Instrumentalruciṭena ruciṭābhyām ruciṭaiḥ ruciṭebhiḥ
Dativeruciṭāya ruciṭābhyām ruciṭebhyaḥ
Ablativeruciṭāt ruciṭābhyām ruciṭebhyaḥ
Genitiveruciṭasya ruciṭayoḥ ruciṭānām
Locativeruciṭe ruciṭayoḥ ruciṭeṣu

Compound ruciṭa -

Adverb -ruciṭam -ruciṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria