Declension table of ?ruciṣya

Deva

NeuterSingularDualPlural
Nominativeruciṣyam ruciṣye ruciṣyāṇi
Vocativeruciṣya ruciṣye ruciṣyāṇi
Accusativeruciṣyam ruciṣye ruciṣyāṇi
Instrumentalruciṣyeṇa ruciṣyābhyām ruciṣyaiḥ
Dativeruciṣyāya ruciṣyābhyām ruciṣyebhyaḥ
Ablativeruciṣyāt ruciṣyābhyām ruciṣyebhyaḥ
Genitiveruciṣyasya ruciṣyayoḥ ruciṣyāṇām
Locativeruciṣye ruciṣyayoḥ ruciṣyeṣu

Compound ruciṣya -

Adverb -ruciṣyam -ruciṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria