Declension table of ?ruciṣya

Deva

MasculineSingularDualPlural
Nominativeruciṣyaḥ ruciṣyau ruciṣyāḥ
Vocativeruciṣya ruciṣyau ruciṣyāḥ
Accusativeruciṣyam ruciṣyau ruciṣyān
Instrumentalruciṣyeṇa ruciṣyābhyām ruciṣyaiḥ ruciṣyebhiḥ
Dativeruciṣyāya ruciṣyābhyām ruciṣyebhyaḥ
Ablativeruciṣyāt ruciṣyābhyām ruciṣyebhyaḥ
Genitiveruciṣyasya ruciṣyayoḥ ruciṣyāṇām
Locativeruciṣye ruciṣyayoḥ ruciṣyeṣu

Compound ruciṣya -

Adverb -ruciṣyam -ruciṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria