Declension table of ?rosaṃsā

Deva

FeminineSingularDualPlural
Nominativerosaṃsā rosaṃse rosaṃsāḥ
Vocativerosaṃse rosaṃse rosaṃsāḥ
Accusativerosaṃsām rosaṃse rosaṃsāḥ
Instrumentalrosaṃsayā rosaṃsābhyām rosaṃsābhiḥ
Dativerosaṃsāyai rosaṃsābhyām rosaṃsābhyaḥ
Ablativerosaṃsāyāḥ rosaṃsābhyām rosaṃsābhyaḥ
Genitiverosaṃsāyāḥ rosaṃsayoḥ rosaṃsānām
Locativerosaṃsāyām rosaṃsayoḥ rosaṃsāsu

Adverb -rosaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria