Declension table of ?rorūya

Deva

NeuterSingularDualPlural
Nominativerorūyam rorūye rorūyāṇi
Vocativerorūya rorūye rorūyāṇi
Accusativerorūyam rorūye rorūyāṇi
Instrumentalrorūyeṇa rorūyābhyām rorūyaiḥ
Dativerorūyāya rorūyābhyām rorūyebhyaḥ
Ablativerorūyāt rorūyābhyām rorūyebhyaḥ
Genitiverorūyasya rorūyayoḥ rorūyāṇām
Locativerorūye rorūyayoḥ rorūyeṣu

Compound rorūya -

Adverb -rorūyam -rorūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria