Declension table of ?rorudāvatā

Deva

FeminineSingularDualPlural
Nominativerorudāvatā rorudāvate rorudāvatāḥ
Vocativerorudāvate rorudāvate rorudāvatāḥ
Accusativerorudāvatām rorudāvate rorudāvatāḥ
Instrumentalrorudāvatayā rorudāvatābhyām rorudāvatābhiḥ
Dativerorudāvatāyai rorudāvatābhyām rorudāvatābhyaḥ
Ablativerorudāvatāyāḥ rorudāvatābhyām rorudāvatābhyaḥ
Genitiverorudāvatāyāḥ rorudāvatayoḥ rorudāvatānām
Locativerorudāvatāyām rorudāvatayoḥ rorudāvatāsu

Adverb -rorudāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria