Declension table of ?rorudāvat

Deva

MasculineSingularDualPlural
Nominativerorudāvān rorudāvantau rorudāvantaḥ
Vocativerorudāvan rorudāvantau rorudāvantaḥ
Accusativerorudāvantam rorudāvantau rorudāvataḥ
Instrumentalrorudāvatā rorudāvadbhyām rorudāvadbhiḥ
Dativerorudāvate rorudāvadbhyām rorudāvadbhyaḥ
Ablativerorudāvataḥ rorudāvadbhyām rorudāvadbhyaḥ
Genitiverorudāvataḥ rorudāvatoḥ rorudāvatām
Locativerorudāvati rorudāvatoḥ rorudāvatsu

Compound rorudāvat -

Adverb -rorudāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria