Declension table of ?roravaṇa

Deva

NeuterSingularDualPlural
Nominativeroravaṇam roravaṇe roravaṇāni
Vocativeroravaṇa roravaṇe roravaṇāni
Accusativeroravaṇam roravaṇe roravaṇāni
Instrumentalroravaṇena roravaṇābhyām roravaṇaiḥ
Dativeroravaṇāya roravaṇābhyām roravaṇebhyaḥ
Ablativeroravaṇāt roravaṇābhyām roravaṇebhyaḥ
Genitiveroravaṇasya roravaṇayoḥ roravaṇānām
Locativeroravaṇe roravaṇayoḥ roravaṇeṣu

Compound roravaṇa -

Adverb -roravaṇam -roravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria