Declension table of ?ropayiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeropayiṣṇu_ā ropayiṣṇu_e ropayiṣṇu_āḥ
Vocativeropayiṣṇu_e ropayiṣṇu_e ropayiṣṇu_āḥ
Accusativeropayiṣṇu_ām ropayiṣṇu_e ropayiṣṇu_āḥ
Instrumentalropayiṣṇu_ayā ropayiṣṇu_ābhyām ropayiṣṇu_ābhiḥ
Dativeropayiṣṇu_āyai ropayiṣṇu_ābhyām ropayiṣṇu_ābhyaḥ
Ablativeropayiṣṇu_āyāḥ ropayiṣṇu_ābhyām ropayiṣṇu_ābhyaḥ
Genitiveropayiṣṇu_āyāḥ ropayiṣṇu_ayoḥ ropayiṣṇu_ānām
Locativeropayiṣṇu_āyām ropayiṣṇu_ayoḥ ropayiṣṇu_āsu

Adverb -ropayiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria