Declension table of ?romotpāta

Deva

MasculineSingularDualPlural
Nominativeromotpātaḥ romotpātau romotpātāḥ
Vocativeromotpāta romotpātau romotpātāḥ
Accusativeromotpātam romotpātau romotpātān
Instrumentalromotpātena romotpātābhyām romotpātaiḥ romotpātebhiḥ
Dativeromotpātāya romotpātābhyām romotpātebhyaḥ
Ablativeromotpātāt romotpātābhyām romotpātebhyaḥ
Genitiveromotpātasya romotpātayoḥ romotpātānām
Locativeromotpāte romotpātayoḥ romotpāteṣu

Compound romotpāta -

Adverb -romotpātam -romotpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria