Declension table of ?romavikāra

Deva

MasculineSingularDualPlural
Nominativeromavikāraḥ romavikārau romavikārāḥ
Vocativeromavikāra romavikārau romavikārāḥ
Accusativeromavikāram romavikārau romavikārān
Instrumentalromavikāreṇa romavikārābhyām romavikāraiḥ romavikārebhiḥ
Dativeromavikārāya romavikārābhyām romavikārebhyaḥ
Ablativeromavikārāt romavikārābhyām romavikārebhyaḥ
Genitiveromavikārasya romavikārayoḥ romavikārāṇām
Locativeromavikāre romavikārayoḥ romavikāreṣu

Compound romavikāra -

Adverb -romavikāram -romavikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria