Declension table of ?romavibheda

Deva

MasculineSingularDualPlural
Nominativeromavibhedaḥ romavibhedau romavibhedāḥ
Vocativeromavibheda romavibhedau romavibhedāḥ
Accusativeromavibhedam romavibhedau romavibhedān
Instrumentalromavibhedena romavibhedābhyām romavibhedaiḥ romavibhedebhiḥ
Dativeromavibhedāya romavibhedābhyām romavibhedebhyaḥ
Ablativeromavibhedāt romavibhedābhyām romavibhedebhyaḥ
Genitiveromavibhedasya romavibhedayoḥ romavibhedānām
Locativeromavibhede romavibhedayoḥ romavibhedeṣu

Compound romavibheda -

Adverb -romavibhedam -romavibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria