Declension table of ?romavat

Deva

MasculineSingularDualPlural
Nominativeromavān romavantau romavantaḥ
Vocativeromavan romavantau romavantaḥ
Accusativeromavantam romavantau romavataḥ
Instrumentalromavatā romavadbhyām romavadbhiḥ
Dativeromavate romavadbhyām romavadbhyaḥ
Ablativeromavataḥ romavadbhyām romavadbhyaḥ
Genitiveromavataḥ romavatoḥ romavatām
Locativeromavati romavatoḥ romavatsu

Compound romavat -

Adverb -romavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria