Declension table of ?romavāhin

Deva

NeuterSingularDualPlural
Nominativeromavāhi romavāhiṇī romavāhīṇi
Vocativeromavāhin romavāhi romavāhiṇī romavāhīṇi
Accusativeromavāhi romavāhiṇī romavāhīṇi
Instrumentalromavāhiṇā romavāhibhyām romavāhibhiḥ
Dativeromavāhiṇe romavāhibhyām romavāhibhyaḥ
Ablativeromavāhiṇaḥ romavāhibhyām romavāhibhyaḥ
Genitiveromavāhiṇaḥ romavāhiṇoḥ romavāhiṇām
Locativeromavāhiṇi romavāhiṇoḥ romavāhiṣu

Compound romavāhi -

Adverb -romavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria