Declension table of ?romarājipatha

Deva

MasculineSingularDualPlural
Nominativeromarājipathaḥ romarājipathau romarājipathāḥ
Vocativeromarājipatha romarājipathau romarājipathāḥ
Accusativeromarājipatham romarājipathau romarājipathān
Instrumentalromarājipathena romarājipathābhyām romarājipathaiḥ romarājipathebhiḥ
Dativeromarājipathāya romarājipathābhyām romarājipathebhyaḥ
Ablativeromarājipathāt romarājipathābhyām romarājipathebhyaḥ
Genitiveromarājipathasya romarājipathayoḥ romarājipathānām
Locativeromarājipathe romarājipathayoḥ romarājipatheṣu

Compound romarājipatha -

Adverb -romarājipatham -romarājipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria