Declension table of ?romakāyaṇa

Deva

MasculineSingularDualPlural
Nominativeromakāyaṇaḥ romakāyaṇau romakāyaṇāḥ
Vocativeromakāyaṇa romakāyaṇau romakāyaṇāḥ
Accusativeromakāyaṇam romakāyaṇau romakāyaṇān
Instrumentalromakāyaṇena romakāyaṇābhyām romakāyaṇaiḥ romakāyaṇebhiḥ
Dativeromakāyaṇāya romakāyaṇābhyām romakāyaṇebhyaḥ
Ablativeromakāyaṇāt romakāyaṇābhyām romakāyaṇebhyaḥ
Genitiveromakāyaṇasya romakāyaṇayoḥ romakāyaṇānām
Locativeromakāyaṇe romakāyaṇayoḥ romakāyaṇeṣu

Compound romakāyaṇa -

Adverb -romakāyaṇam -romakāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria