Declension table of ?romaharṣaṇikā

Deva

FeminineSingularDualPlural
Nominativeromaharṣaṇikā romaharṣaṇike romaharṣaṇikāḥ
Vocativeromaharṣaṇike romaharṣaṇike romaharṣaṇikāḥ
Accusativeromaharṣaṇikām romaharṣaṇike romaharṣaṇikāḥ
Instrumentalromaharṣaṇikayā romaharṣaṇikābhyām romaharṣaṇikābhiḥ
Dativeromaharṣaṇikāyai romaharṣaṇikābhyām romaharṣaṇikābhyaḥ
Ablativeromaharṣaṇikāyāḥ romaharṣaṇikābhyām romaharṣaṇikābhyaḥ
Genitiveromaharṣaṇikāyāḥ romaharṣaṇikayoḥ romaharṣaṇikānām
Locativeromaharṣaṇikāyām romaharṣaṇikayoḥ romaharṣaṇikāsu

Adverb -romaharṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria