Declension table of ?romabaddhā

Deva

FeminineSingularDualPlural
Nominativeromabaddhā romabaddhe romabaddhāḥ
Vocativeromabaddhe romabaddhe romabaddhāḥ
Accusativeromabaddhām romabaddhe romabaddhāḥ
Instrumentalromabaddhayā romabaddhābhyām romabaddhābhiḥ
Dativeromabaddhāyai romabaddhābhyām romabaddhābhyaḥ
Ablativeromabaddhāyāḥ romabaddhābhyām romabaddhābhyaḥ
Genitiveromabaddhāyāḥ romabaddhayoḥ romabaddhānām
Locativeromabaddhāyām romabaddhayoḥ romabaddhāsu

Adverb -romabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria