Declension table of ?romāñcodgatarājimatā

Deva

FeminineSingularDualPlural
Nominativeromāñcodgatarājimatā romāñcodgatarājimate romāñcodgatarājimatāḥ
Vocativeromāñcodgatarājimate romāñcodgatarājimate romāñcodgatarājimatāḥ
Accusativeromāñcodgatarājimatām romāñcodgatarājimate romāñcodgatarājimatāḥ
Instrumentalromāñcodgatarājimatayā romāñcodgatarājimatābhyām romāñcodgatarājimatābhiḥ
Dativeromāñcodgatarājimatāyai romāñcodgatarājimatābhyām romāñcodgatarājimatābhyaḥ
Ablativeromāñcodgatarājimatāyāḥ romāñcodgatarājimatābhyām romāñcodgatarājimatābhyaḥ
Genitiveromāñcodgatarājimatāyāḥ romāñcodgatarājimatayoḥ romāñcodgatarājimatānām
Locativeromāñcodgatarājimatāyām romāñcodgatarājimatayoḥ romāñcodgatarājimatāsu

Adverb -romāñcodgatarājimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria