Declension table of ?romāñcitā

Deva

FeminineSingularDualPlural
Nominativeromāñcitā romāñcite romāñcitāḥ
Vocativeromāñcite romāñcite romāñcitāḥ
Accusativeromāñcitām romāñcite romāñcitāḥ
Instrumentalromāñcitayā romāñcitābhyām romāñcitābhiḥ
Dativeromāñcitāyai romāñcitābhyām romāñcitābhyaḥ
Ablativeromāñcitāyāḥ romāñcitābhyām romāñcitābhyaḥ
Genitiveromāñcitāyāḥ romāñcitayoḥ romāñcitānām
Locativeromāñcitāyām romāñcitayoḥ romāñcitāsu

Adverb -romāñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria