Declension table of ?romāñcita

Deva

MasculineSingularDualPlural
Nominativeromāñcitaḥ romāñcitau romāñcitāḥ
Vocativeromāñcita romāñcitau romāñcitāḥ
Accusativeromāñcitam romāñcitau romāñcitān
Instrumentalromāñcitena romāñcitābhyām romāñcitaiḥ romāñcitebhiḥ
Dativeromāñcitāya romāñcitābhyām romāñcitebhyaḥ
Ablativeromāñcitāt romāñcitābhyām romāñcitebhyaḥ
Genitiveromāñcitasya romāñcitayoḥ romāñcitānām
Locativeromāñcite romāñcitayoḥ romāñciteṣu

Compound romāñcita -

Adverb -romāñcitam -romāñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria