Declension table of ?romāvalīśataka

Deva

NeuterSingularDualPlural
Nominativeromāvalīśatakam romāvalīśatake romāvalīśatakāni
Vocativeromāvalīśataka romāvalīśatake romāvalīśatakāni
Accusativeromāvalīśatakam romāvalīśatake romāvalīśatakāni
Instrumentalromāvalīśatakena romāvalīśatakābhyām romāvalīśatakaiḥ
Dativeromāvalīśatakāya romāvalīśatakābhyām romāvalīśatakebhyaḥ
Ablativeromāvalīśatakāt romāvalīśatakābhyām romāvalīśatakebhyaḥ
Genitiveromāvalīśatakasya romāvalīśatakayoḥ romāvalīśatakānām
Locativeromāvalīśatake romāvalīśatakayoḥ romāvalīśatakeṣu

Compound romāvalīśataka -

Adverb -romāvalīśatakam -romāvalīśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria