Declension table of romāvalī

Deva

FeminineSingularDualPlural
Nominativeromāvalī romāvalyau romāvalyaḥ
Vocativeromāvali romāvalyau romāvalyaḥ
Accusativeromāvalīm romāvalyau romāvalīḥ
Instrumentalromāvalyā romāvalībhyām romāvalībhiḥ
Dativeromāvalyai romāvalībhyām romāvalībhyaḥ
Ablativeromāvalyāḥ romāvalībhyām romāvalībhyaḥ
Genitiveromāvalyāḥ romāvalyoḥ romāvalīnām
Locativeromāvalyām romāvalyoḥ romāvalīṣu

Compound romāvali - romāvalī -

Adverb -romāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria