Declension table of ?romānta

Deva

MasculineSingularDualPlural
Nominativeromāntaḥ romāntau romāntāḥ
Vocativeromānta romāntau romāntāḥ
Accusativeromāntam romāntau romāntān
Instrumentalromāntena romāntābhyām romāntaiḥ romāntebhiḥ
Dativeromāntāya romāntābhyām romāntebhyaḥ
Ablativeromāntāt romāntābhyām romāntebhyaḥ
Genitiveromāntasya romāntayoḥ romāntānām
Locativeromānte romāntayoḥ romānteṣu

Compound romānta -

Adverb -romāntam -romāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria