Declension table of ?romāṅkura

Deva

MasculineSingularDualPlural
Nominativeromāṅkuraḥ romāṅkurau romāṅkurāḥ
Vocativeromāṅkura romāṅkurau romāṅkurāḥ
Accusativeromāṅkuram romāṅkurau romāṅkurān
Instrumentalromāṅkureṇa romāṅkurābhyām romāṅkuraiḥ romāṅkurebhiḥ
Dativeromāṅkurāya romāṅkurābhyām romāṅkurebhyaḥ
Ablativeromāṅkurāt romāṅkurābhyām romāṅkurebhyaḥ
Genitiveromāṅkurasya romāṅkurayoḥ romāṅkurāṇām
Locativeromāṅkure romāṅkurayoḥ romāṅkureṣu

Compound romāṅkura -

Adverb -romāṅkuram -romāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria