Declension table of ?romaṇvatā

Deva

FeminineSingularDualPlural
Nominativeromaṇvatā romaṇvate romaṇvatāḥ
Vocativeromaṇvate romaṇvate romaṇvatāḥ
Accusativeromaṇvatām romaṇvate romaṇvatāḥ
Instrumentalromaṇvatayā romaṇvatābhyām romaṇvatābhiḥ
Dativeromaṇvatāyai romaṇvatābhyām romaṇvatābhyaḥ
Ablativeromaṇvatāyāḥ romaṇvatābhyām romaṇvatābhyaḥ
Genitiveromaṇvatāyāḥ romaṇvatayoḥ romaṇvatānām
Locativeromaṇvatāyām romaṇvatayoḥ romaṇvatāsu

Adverb -romaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria