Declension table of romaṇvat

Deva

MasculineSingularDualPlural
Nominativeromaṇvān romaṇvantau romaṇvantaḥ
Vocativeromaṇvan romaṇvantau romaṇvantaḥ
Accusativeromaṇvantam romaṇvantau romaṇvataḥ
Instrumentalromaṇvatā romaṇvadbhyām romaṇvadbhiḥ
Dativeromaṇvate romaṇvadbhyām romaṇvadbhyaḥ
Ablativeromaṇvataḥ romaṇvadbhyām romaṇvadbhyaḥ
Genitiveromaṇvataḥ romaṇvatoḥ romaṇvatām
Locativeromaṇvati romaṇvatoḥ romaṇvatsu

Compound romaṇvat -

Adverb -romaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria