Declension table of ?rohitavat

Deva

MasculineSingularDualPlural
Nominativerohitavān rohitavantau rohitavantaḥ
Vocativerohitavan rohitavantau rohitavantaḥ
Accusativerohitavantam rohitavantau rohitavataḥ
Instrumentalrohitavatā rohitavadbhyām rohitavadbhiḥ
Dativerohitavate rohitavadbhyām rohitavadbhyaḥ
Ablativerohitavataḥ rohitavadbhyām rohitavadbhyaḥ
Genitiverohitavataḥ rohitavatoḥ rohitavatām
Locativerohitavati rohitavatoḥ rohitavatsu

Compound rohitavat -

Adverb -rohitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria