Declension table of ?rohitavṛkṣa

Deva

MasculineSingularDualPlural
Nominativerohitavṛkṣaḥ rohitavṛkṣau rohitavṛkṣāḥ
Vocativerohitavṛkṣa rohitavṛkṣau rohitavṛkṣāḥ
Accusativerohitavṛkṣam rohitavṛkṣau rohitavṛkṣān
Instrumentalrohitavṛkṣeṇa rohitavṛkṣābhyām rohitavṛkṣaiḥ rohitavṛkṣebhiḥ
Dativerohitavṛkṣāya rohitavṛkṣābhyām rohitavṛkṣebhyaḥ
Ablativerohitavṛkṣāt rohitavṛkṣābhyām rohitavṛkṣebhyaḥ
Genitiverohitavṛkṣasya rohitavṛkṣayoḥ rohitavṛkṣāṇām
Locativerohitavṛkṣe rohitavṛkṣayoḥ rohitavṛkṣeṣu

Compound rohitavṛkṣa -

Adverb -rohitavṛkṣam -rohitavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria