Declension table of ?rohitarūpa

Deva

NeuterSingularDualPlural
Nominativerohitarūpam rohitarūpe rohitarūpāṇi
Vocativerohitarūpa rohitarūpe rohitarūpāṇi
Accusativerohitarūpam rohitarūpe rohitarūpāṇi
Instrumentalrohitarūpeṇa rohitarūpābhyām rohitarūpaiḥ
Dativerohitarūpāya rohitarūpābhyām rohitarūpebhyaḥ
Ablativerohitarūpāt rohitarūpābhyām rohitarūpebhyaḥ
Genitiverohitarūpasya rohitarūpayoḥ rohitarūpāṇām
Locativerohitarūpe rohitarūpayoḥ rohitarūpeṣu

Compound rohitarūpa -

Adverb -rohitarūpam -rohitarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria