Declension table of ?rohitakūlīyādya

Deva

NeuterSingularDualPlural
Nominativerohitakūlīyādyam rohitakūlīyādye rohitakūlīyādyāni
Vocativerohitakūlīyādya rohitakūlīyādye rohitakūlīyādyāni
Accusativerohitakūlīyādyam rohitakūlīyādye rohitakūlīyādyāni
Instrumentalrohitakūlīyādyena rohitakūlīyādyābhyām rohitakūlīyādyaiḥ
Dativerohitakūlīyādyāya rohitakūlīyādyābhyām rohitakūlīyādyebhyaḥ
Ablativerohitakūlīyādyāt rohitakūlīyādyābhyām rohitakūlīyādyebhyaḥ
Genitiverohitakūlīyādyasya rohitakūlīyādyayoḥ rohitakūlīyādyānām
Locativerohitakūlīyādye rohitakūlīyādyayoḥ rohitakūlīyādyeṣu

Compound rohitakūlīyādya -

Adverb -rohitakūlīyādyam -rohitakūlīyādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria