Declension table of ?rohitagirīya

Deva

MasculineSingularDualPlural
Nominativerohitagirīyaḥ rohitagirīyau rohitagirīyāḥ
Vocativerohitagirīya rohitagirīyau rohitagirīyāḥ
Accusativerohitagirīyam rohitagirīyau rohitagirīyān
Instrumentalrohitagirīyeṇa rohitagirīyābhyām rohitagirīyaiḥ rohitagirīyebhiḥ
Dativerohitagirīyāya rohitagirīyābhyām rohitagirīyebhyaḥ
Ablativerohitagirīyāt rohitagirīyābhyām rohitagirīyebhyaḥ
Genitiverohitagirīyasya rohitagirīyayoḥ rohitagirīyāṇām
Locativerohitagirīye rohitagirīyayoḥ rohitagirīyeṣu

Compound rohitagirīya -

Adverb -rohitagirīyam -rohitagirīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria