Declension table of rohitāśva

Deva

MasculineSingularDualPlural
Nominativerohitāśvaḥ rohitāśvau rohitāśvāḥ
Vocativerohitāśva rohitāśvau rohitāśvāḥ
Accusativerohitāśvam rohitāśvau rohitāśvān
Instrumentalrohitāśvena rohitāśvābhyām rohitāśvaiḥ rohitāśvebhiḥ
Dativerohitāśvāya rohitāśvābhyām rohitāśvebhyaḥ
Ablativerohitāśvāt rohitāśvābhyām rohitāśvebhyaḥ
Genitiverohitāśvasya rohitāśvayoḥ rohitāśvānām
Locativerohitāśve rohitāśvayoḥ rohitāśveṣu

Compound rohitāśva -

Adverb -rohitāśvam -rohitāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria