Declension table of ?rohitākṣī

Deva

FeminineSingularDualPlural
Nominativerohitākṣī rohitākṣyau rohitākṣyaḥ
Vocativerohitākṣi rohitākṣyau rohitākṣyaḥ
Accusativerohitākṣīm rohitākṣyau rohitākṣīḥ
Instrumentalrohitākṣyā rohitākṣībhyām rohitākṣībhiḥ
Dativerohitākṣyai rohitākṣībhyām rohitākṣībhyaḥ
Ablativerohitākṣyāḥ rohitākṣībhyām rohitākṣībhyaḥ
Genitiverohitākṣyāḥ rohitākṣyoḥ rohitākṣīṇām
Locativerohitākṣyām rohitākṣyoḥ rohitākṣīṣu

Compound rohitākṣi - rohitākṣī -

Adverb -rohitākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria