Declension table of ?rohitākṣa

Deva

MasculineSingularDualPlural
Nominativerohitākṣaḥ rohitākṣau rohitākṣāḥ
Vocativerohitākṣa rohitākṣau rohitākṣāḥ
Accusativerohitākṣam rohitākṣau rohitākṣān
Instrumentalrohitākṣeṇa rohitākṣābhyām rohitākṣaiḥ rohitākṣebhiḥ
Dativerohitākṣāya rohitākṣābhyām rohitākṣebhyaḥ
Ablativerohitākṣāt rohitākṣābhyām rohitākṣebhyaḥ
Genitiverohitākṣasya rohitākṣayoḥ rohitākṣāṇām
Locativerohitākṣe rohitākṣayoḥ rohitākṣeṣu

Compound rohitākṣa -

Adverb -rohitākṣam -rohitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria