Declension table of rohītaka

Deva

MasculineSingularDualPlural
Nominativerohītakaḥ rohītakau rohītakāḥ
Vocativerohītaka rohītakau rohītakāḥ
Accusativerohītakam rohītakau rohītakān
Instrumentalrohītakena rohītakābhyām rohītakaiḥ rohītakebhiḥ
Dativerohītakāya rohītakābhyām rohītakebhyaḥ
Ablativerohītakāt rohītakābhyām rohītakebhyaḥ
Genitiverohītakasya rohītakayoḥ rohītakānām
Locativerohītake rohītakayoḥ rohītakeṣu

Compound rohītaka -

Adverb -rohītakam -rohītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria