Declension table of ?rohidaśva

Deva

NeuterSingularDualPlural
Nominativerohidaśvam rohidaśve rohidaśvāni
Vocativerohidaśva rohidaśve rohidaśvāni
Accusativerohidaśvam rohidaśve rohidaśvāni
Instrumentalrohidaśvena rohidaśvābhyām rohidaśvaiḥ
Dativerohidaśvāya rohidaśvābhyām rohidaśvebhyaḥ
Ablativerohidaśvāt rohidaśvābhyām rohidaśvebhyaḥ
Genitiverohidaśvasya rohidaśvayoḥ rohidaśvānām
Locativerohidaśve rohidaśvayoḥ rohidaśveṣu

Compound rohidaśva -

Adverb -rohidaśvam -rohidaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria