Declension table of ?rohidaśva

Deva

MasculineSingularDualPlural
Nominativerohidaśvaḥ rohidaśvau rohidaśvāḥ
Vocativerohidaśva rohidaśvau rohidaśvāḥ
Accusativerohidaśvam rohidaśvau rohidaśvān
Instrumentalrohidaśvena rohidaśvābhyām rohidaśvaiḥ rohidaśvebhiḥ
Dativerohidaśvāya rohidaśvābhyām rohidaśvebhyaḥ
Ablativerohidaśvāt rohidaśvābhyām rohidaśvebhyaḥ
Genitiverohidaśvasya rohidaśvayoḥ rohidaśvānām
Locativerohidaśve rohidaśvayoḥ rohidaśveṣu

Compound rohidaśva -

Adverb -rohidaśvam -rohidaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria