Declension table of ?rohiṇīśakaṭa

Deva

MasculineSingularDualPlural
Nominativerohiṇīśakaṭaḥ rohiṇīśakaṭau rohiṇīśakaṭāḥ
Vocativerohiṇīśakaṭa rohiṇīśakaṭau rohiṇīśakaṭāḥ
Accusativerohiṇīśakaṭam rohiṇīśakaṭau rohiṇīśakaṭān
Instrumentalrohiṇīśakaṭena rohiṇīśakaṭābhyām rohiṇīśakaṭaiḥ rohiṇīśakaṭebhiḥ
Dativerohiṇīśakaṭāya rohiṇīśakaṭābhyām rohiṇīśakaṭebhyaḥ
Ablativerohiṇīśakaṭāt rohiṇīśakaṭābhyām rohiṇīśakaṭebhyaḥ
Genitiverohiṇīśakaṭasya rohiṇīśakaṭayoḥ rohiṇīśakaṭānām
Locativerohiṇīśakaṭe rohiṇīśakaṭayoḥ rohiṇīśakaṭeṣu

Compound rohiṇīśakaṭa -

Adverb -rohiṇīśakaṭam -rohiṇīśakaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria