Declension table of ?rohiṇīyoga

Deva

MasculineSingularDualPlural
Nominativerohiṇīyogaḥ rohiṇīyogau rohiṇīyogāḥ
Vocativerohiṇīyoga rohiṇīyogau rohiṇīyogāḥ
Accusativerohiṇīyogam rohiṇīyogau rohiṇīyogān
Instrumentalrohiṇīyogena rohiṇīyogābhyām rohiṇīyogaiḥ rohiṇīyogebhiḥ
Dativerohiṇīyogāya rohiṇīyogābhyām rohiṇīyogebhyaḥ
Ablativerohiṇīyogāt rohiṇīyogābhyām rohiṇīyogebhyaḥ
Genitiverohiṇīyogasya rohiṇīyogayoḥ rohiṇīyogānām
Locativerohiṇīyoge rohiṇīyogayoḥ rohiṇīyogeṣu

Compound rohiṇīyoga -

Adverb -rohiṇīyogam -rohiṇīyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria