Declension table of ?rohiṇīvrata

Deva

NeuterSingularDualPlural
Nominativerohiṇīvratam rohiṇīvrate rohiṇīvratāni
Vocativerohiṇīvrata rohiṇīvrate rohiṇīvratāni
Accusativerohiṇīvratam rohiṇīvrate rohiṇīvratāni
Instrumentalrohiṇīvratena rohiṇīvratābhyām rohiṇīvrataiḥ
Dativerohiṇīvratāya rohiṇīvratābhyām rohiṇīvratebhyaḥ
Ablativerohiṇīvratāt rohiṇīvratābhyām rohiṇīvratebhyaḥ
Genitiverohiṇīvratasya rohiṇīvratayoḥ rohiṇīvratānām
Locativerohiṇīvrate rohiṇīvratayoḥ rohiṇīvrateṣu

Compound rohiṇīvrata -

Adverb -rohiṇīvratam -rohiṇīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria