Declension table of ?rohiṇītva

Deva

NeuterSingularDualPlural
Nominativerohiṇītvam rohiṇītve rohiṇītvāni
Vocativerohiṇītva rohiṇītve rohiṇītvāni
Accusativerohiṇītvam rohiṇītve rohiṇītvāni
Instrumentalrohiṇītvena rohiṇītvābhyām rohiṇītvaiḥ
Dativerohiṇītvāya rohiṇītvābhyām rohiṇītvebhyaḥ
Ablativerohiṇītvāt rohiṇītvābhyām rohiṇītvebhyaḥ
Genitiverohiṇītvasya rohiṇītvayoḥ rohiṇītvānām
Locativerohiṇītve rohiṇītvayoḥ rohiṇītveṣu

Compound rohiṇītva -

Adverb -rohiṇītvam -rohiṇītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria