Declension table of ?rohiṇīkānta

Deva

MasculineSingularDualPlural
Nominativerohiṇīkāntaḥ rohiṇīkāntau rohiṇīkāntāḥ
Vocativerohiṇīkānta rohiṇīkāntau rohiṇīkāntāḥ
Accusativerohiṇīkāntam rohiṇīkāntau rohiṇīkāntān
Instrumentalrohiṇīkāntena rohiṇīkāntābhyām rohiṇīkāntaiḥ rohiṇīkāntebhiḥ
Dativerohiṇīkāntāya rohiṇīkāntābhyām rohiṇīkāntebhyaḥ
Ablativerohiṇīkāntāt rohiṇīkāntābhyām rohiṇīkāntebhyaḥ
Genitiverohiṇīkāntasya rohiṇīkāntayoḥ rohiṇīkāntānām
Locativerohiṇīkānte rohiṇīkāntayoḥ rohiṇīkānteṣu

Compound rohiṇīkānta -

Adverb -rohiṇīkāntam -rohiṇīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria