Declension table of ?rohiṇībhava

Deva

MasculineSingularDualPlural
Nominativerohiṇībhavaḥ rohiṇībhavau rohiṇībhavāḥ
Vocativerohiṇībhava rohiṇībhavau rohiṇībhavāḥ
Accusativerohiṇībhavam rohiṇībhavau rohiṇībhavān
Instrumentalrohiṇībhavena rohiṇībhavābhyām rohiṇībhavaiḥ rohiṇībhavebhiḥ
Dativerohiṇībhavāya rohiṇībhavābhyām rohiṇībhavebhyaḥ
Ablativerohiṇībhavāt rohiṇībhavābhyām rohiṇībhavebhyaḥ
Genitiverohiṇībhavasya rohiṇībhavayoḥ rohiṇībhavānām
Locativerohiṇībhave rohiṇībhavayoḥ rohiṇībhaveṣu

Compound rohiṇībhava -

Adverb -rohiṇībhavam -rohiṇībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria