Declension table of ?rohiṇi

Deva

FeminineSingularDualPlural
Nominativerohiṇiḥ rohiṇī rohiṇayaḥ
Vocativerohiṇe rohiṇī rohiṇayaḥ
Accusativerohiṇim rohiṇī rohiṇīḥ
Instrumentalrohiṇyā rohiṇibhyām rohiṇibhiḥ
Dativerohiṇyai rohiṇaye rohiṇibhyām rohiṇibhyaḥ
Ablativerohiṇyāḥ rohiṇeḥ rohiṇibhyām rohiṇibhyaḥ
Genitiverohiṇyāḥ rohiṇeḥ rohiṇyoḥ rohiṇīnām
Locativerohiṇyām rohiṇau rohiṇyoḥ rohiṇiṣu

Compound rohiṇi -

Adverb -rohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria