Declension table of ?rohi

Deva

MasculineSingularDualPlural
Nominativerohiḥ rohī rohayaḥ
Vocativerohe rohī rohayaḥ
Accusativerohim rohī rohīn
Instrumentalrohiṇā rohibhyām rohibhiḥ
Dativerohaye rohibhyām rohibhyaḥ
Ablativeroheḥ rohibhyām rohibhyaḥ
Genitiveroheḥ rohyoḥ rohīṇām
Locativerohau rohyoḥ rohiṣu

Compound rohi -

Adverb -rohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria