Declension table of ?riraṃsu_ā

Deva

FeminineSingularDualPlural
Nominativeriraṃsu_ā riraṃsu_e riraṃsu_āḥ
Vocativeriraṃsu_e riraṃsu_e riraṃsu_āḥ
Accusativeriraṃsu_ām riraṃsu_e riraṃsu_āḥ
Instrumentalriraṃsu_ayā riraṃsu_ābhyām riraṃsu_ābhiḥ
Dativeriraṃsu_āyai riraṃsu_ābhyām riraṃsu_ābhyaḥ
Ablativeriraṃsu_āyāḥ riraṃsu_ābhyām riraṃsu_ābhyaḥ
Genitiveriraṃsu_āyāḥ riraṃsu_ayoḥ riraṃsu_ānām
Locativeriraṃsu_āyām riraṃsu_ayoḥ riraṃsu_āsu

Adverb -riraṃsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria