Declension table of ?ripurakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeripurakṣiṇī ripurakṣiṇyau ripurakṣiṇyaḥ
Vocativeripurakṣiṇi ripurakṣiṇyau ripurakṣiṇyaḥ
Accusativeripurakṣiṇīm ripurakṣiṇyau ripurakṣiṇīḥ
Instrumentalripurakṣiṇyā ripurakṣiṇībhyām ripurakṣiṇībhiḥ
Dativeripurakṣiṇyai ripurakṣiṇībhyām ripurakṣiṇībhyaḥ
Ablativeripurakṣiṇyāḥ ripurakṣiṇībhyām ripurakṣiṇībhyaḥ
Genitiveripurakṣiṇyāḥ ripurakṣiṇyoḥ ripurakṣiṇīnām
Locativeripurakṣiṇyām ripurakṣiṇyoḥ ripurakṣiṇīṣu

Compound ripurakṣiṇi - ripurakṣiṇī -

Adverb -ripurakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria