Declension table of ?ripughātin

Deva

NeuterSingularDualPlural
Nominativeripughāti ripughātinī ripughātīni
Vocativeripughātin ripughāti ripughātinī ripughātīni
Accusativeripughāti ripughātinī ripughātīni
Instrumentalripughātinā ripughātibhyām ripughātibhiḥ
Dativeripughātine ripughātibhyām ripughātibhyaḥ
Ablativeripughātinaḥ ripughātibhyām ripughātibhyaḥ
Genitiveripughātinaḥ ripughātinoḥ ripughātinām
Locativeripughātini ripughātinoḥ ripughātiṣu

Compound ripughāti -

Adverb -ripughāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria